Kalittokai
((Originally extracted from master file ^KALI.OCP))
((Last updated on 2004 April 14th))
- {KALI 79-1} puḷ imiḻ akal vayal oli cennel iṭai pūtta
- {KALI 79-2} muḷ arai tāmarai muḻu mutal cāyttu ataṉ
- {KALI 79-3} vaḷ itaḻ uṟa nīṭi vayaṅkiya oru katir
- {KALI 79-4} avai pukaḻ araṅkiṉ mēl āṭuvāḷ aṇi nutal
- {KALI 79-5} vakai peṟa cerīiya vayantakam pōl tōṉṟum
- {KALI 79-6} takaipeṟu kaḻaṉi am taṇ tuṟai ūra kēḷ
- {KALI 79-7} aṇiyoṭu vantu īṅku em putalvaṉai koḷḷāti
- {KALI 79-8} maṇi purai ce vāy niṉ mārpu akalam naṉaippatu āl
- {KALI 79-9} tōyntārai aṟikuvēṉ yāṉ eṉa kamaḻum niṉ
- {KALI 79-10} cāntiṉāl kuṟi koṇṭāḷ cāykuvaḷ allaḷ ō
- {KALI 79-11} pullal em putalvaṉai pukal akal niṉ mārpil
- {KALI 79-12} pal kāḻ muttu aṇi āram paṟṟiṉaṉ parivāṉāl
- {KALI 79-13} māṇ iḻai maṭa nallār muyakkattai niṉ mārpil
- {KALI 79-14} pūṇiṉāl kuṟi koṇṭāḷ pulakkuvaḷ allaḷ ō
- {KALI 79-15} kaṇṭu ē em putalvaṉai koḷḷāti niṉ ceṉṉi
- {KALI 79-16} vaṇṭu imir vakai iṇar vāṅkiṉaṉ parivāṉāl
- {KALI 79-17} naṇṇiyār kāṭṭuvatu itu eṉa kamaḻum niṉ
- {KALI 79-18} kaṇṇiyāl kuṟi koṇṭāḷ kāykuvaḷ allaḷ ō
- {KALI 79-19} eṉa āṅku
- {KALI 79-20} pūm kaṇ putalvaṉai poy pala pārāṭṭi
- {KALI 79-21} nīṅkāy ikavāy neṭum kaṭai nillāti
- {KALI 79-22} āṅku ē avar vayiṉ ceṉṟī aṇi citaippāṉ
- {KALI 79-23} īṅku em putalvaṉai tantu